Namaste Astu Bhagavan
नमस्ते अस्तु भगवन् ।
विश्वेश्वराय महादेवाय ॥
त्र्यम्बकाय त्रिपुरान्तकाय ।
त्रिकालाग्निकालाय ॥
कालाग्नि रुद्राय ।
निलकण्ठाय मृत्युण्जयाय ॥
सर्वेश्वराय सदाशिवाय ।
श्रीमन्महादेवाय नमः ॥
namaste astu bhagavan ।
viśveśvarāya mahādevāya ॥
tryambakāya tripurāntakāya ।
trikālāgnikālāya ॥
kālāgni rudrāya ।
nilakaṇṭhāya mṛtyuṇjayāya ॥
sarveśvarāya sadāśivāya ।
śrīmanmahādevāya namaḥ ॥
Salutations (namaste) to You, O God (bhagavan). To the Lord of the universe (viśveśvarāya), the great God (mahādevāya), who has three eyes (tryambakāya), who destroyed the three cities (tripurāntakāya), who is the fire of the three times (trikālāgnikālāya), the Rudra who is the fire of time (kālāgni rudrāya), the blue-throated one (nilakaṇṭhāya), the conqueror of death (mṛtyuṇjayāya), the Lord of all (sarveśvarāya), the ever-auspicious one (sadāśivāya), to the venerable great God (śrīmanmahādevāya) salutations (namaḥ).